Wednesday 15 April 2020

-:गुरु स्तुति:-

-:गुरु स्तुति:-

“गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः।
गुरू साक्षात परंब्रह्म तस्मै श्री गुरूवे नमः॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरूवे नमः॥

अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया।
चक्षुरून्मीलितं येन तस्मै श्री गुरूवे नमः॥

स्थावरं जंगमं व्याप्तं यत्किञ्चित् सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरूवे नमः॥

चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥

सर्वश्रुति शिरोरत्न विराजित पदाम्बुजः।
वेदान्ताम्बुज सूर्याय तस्मै श्री गुरवे नमः॥

चैतन्य शाश्वतं शान्तं व्योमातीतं निञ्जनः।
बिन्दु नाद कलातीतःतस्मै श्री गुरवे नमः॥

ज्ञानशक्ति समारूढःतत्त्व माला विभूषितम्।
भुक्ति मुक्ति प्रदाता च तस्मै श्री गुरवे नमः॥

अनेक जन्म सम्प्राप्त कर्म बन्ध विदाहिने।
आत्मज्ञान प्रदानेन तस्मै श्री गुरवे नमः॥

शोषणं भव सिन्धोश्च ज्ञापनं सार संपदः।
गुरोर्पादोदकं सम्यक् तस्मै श्री गुरवे नमः॥

न गुरोरधिकं त्तत्वं न गुरोरधिकं तपः।
तत्त्व ज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोर्पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोर्कृपा॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्षयम्॥

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं।
भावातीतं त्रिगुणरहितं सद् गुरूं तन्नमामि॥

ध्यानं सत्यं पूजा सत्यं सत्यं देवो निरञ्जनम्।
गुरिर्वाक्यं सदा सत्यं सत्यं देवउमापतिः॥”

No comments:

Post a Comment

-:गुरु स्तुति:-

-:गुरु स्तुति:- “गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः। गुरू साक्षात परंब्रह्म तस्मै श्री गुरूवे नमः॥ अखण्डमण्डलाकारं व्याप्तं ...