Friday 18 August 2017

रत्न- / यंत्र प्राण-प्रतिष्ठा विधि ~

~ रत्न- / यंत्र प्राण-प्रतिष्ठा विधि ~

रत्न / यंत्र -प्राण-प्रतिष्ठा विधि :
      वैसे तो हमारे वेदों में / शाश्त्रों में किसी भी रत्नया यंत्र की प्राण प्रतिष्ठा की जो विधियां बतायी गयीहै वो थोडा सामान्य व्यक्ति हेतु क्लिष्ट सा प्रतीतहोती है , परन्तु जहाँ तक मैंने अपने जीवन मेंअनुभव में पाया है की यदि निचे बताये गए विधिअनुशार भी यदि पूर्ण श्रधा एवं आस्था के साथअनुकरण किया जाए तो इसके परिणाम में कोईविशेष अंतर नहीं रहता है ! अतः आज जन-कल्याण हेतु यह अति गोपनीय रहश्य काउद्भावना मैं आपके समक्ष प्रस्तुत कर रहा हूँ , आशा है की यह लेख आपके लिए उपयोगी साबित होगी -
सर्वप्रथम , अपने रत्न / यंत्र को लेकर किसी उचाई पर या किसी आसन पर रखलें ! फिर हाथ में जल , अक्षत और पुष्प लेकर निम्न मन्त्र पढ़ें -
 अद्य श्री ब्राह्मणों द्वितीये परार्धे श्रीश्वेत्वाराह्कल्पे वैवस्त्मन्वन्तरेअष्टाविनशतितमें कलियुगे कलिप्रथम चरणे जम्बुद्वीपे भरतखंडे भारतवर्षेबौधावतारे आर्यावर्तैकदेशान्तर्गते पुण्यक्षेत्रे .....................( स्थान का नाम), ....................( संवत्सर का नाम ) संवत्सरे , ..........................( हिंदीमहीने का नाम ) मासे , ........................( शुक्ल / कृष्ण पक्ष का नाम ) पक्षे , .......................( तिथि का नाम ) तिथौ , ....................( वार का नाम जैसेसोमवार इत्यादि ) वासरे मम ............................( अपना नाम ) आत्मनःश्रुतिस्मृति - पुराणोक्त फल प्राप्त्यर्थं .....................( यंत्र / रत्न का नाम )यंत्रस्य / रत्नस्य ताडनावघातादी - दोष्परिहार्थं धूपोतारण पूर्वकं प्राणप्रतिष्ठाकरिष्ये !
यह बोलकर किसी पात्र में उन्हें ( इस जल , अक्षत एवं फूल को ) छोड़ दें ! इसके बाद त्न / यंत्र पर शुद्ध घी लगा दें , फिर दूध और जल मिलाकर उससेस्नान कराएं साथ ही यंत्र / रत्न का इष्ट मन्त्र  ( प्रत्येक  रत्न  के  लिए  इष्ट  मन्त्र  हमारे  इसी ब्लॉग  पर  उपलब्ध  है  ) बोलते रहें !
फिर विनियोग करें ( अर्थात हाथ में सिर्फ जल लेकर निम्न मन्त्र पढ़ कर किसीपात्र में इस जल को छोड़ देना है ) -
 अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मा-विष्णु-रुद्रा ऋषयः ऋग्यजुर्सामानीछन्दांसी प्राणशक्तिर्देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं अस्मिन रत्ने / यंत्रे श्री ......................( रत्न या यंत्र का नाम ) प्राण प्रतिष्ठापने विनियोगः !
इसके बाद रत्न / यंत्र को एक हाथ में लेकर तथा दुसरे हाथ में दूर्वा या कुशलेकर निम्न मन्त्र बोलते हुए रत्न / यंत्र पर चलाते रहें ---
 आं ह्रीं क्रों यं रं लं वं शं षं सं हों  क्षं सं हं सः ह्रीं  आं ह्रीं क्रों अस्यरत्नस्य / यंत्रस्य श्री .................( रत्न / यंत्र का नाम ) रत्नस्य / यंत्रस्य प्राणाइह प्राणाः !
 आं ह्रीं क्रों यं रं लं वं शं षं सं हों  क्षं सं हं सः ह्रीं  आं ह्रीं क्रों अस्यरत्नस्य / यंत्रस्य श्री .................( रत्न / यंत्र का नाम ) रत्नस्य / यंत्रस्य जीवइह स्थितः !
 आं ह्रीं क्रों यं रं लं वं शं षं सं हों  क्षं सं हं सः ह्रीं  आं ह्रीं क्रों अस्यरत्नस्य / यंत्रस्य श्री .................( रत्न / यंत्र का नाम ) रत्नस्य / यंत्रस्यसर्वेंद्रियानी वांड-मनस्त्वकचक्षुश्रोत्रजिह्वा-घ्राण-प्राणा इहागत्य इहैव सुखंचिरं तिष्ठन्तु स्वाहा !
 मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टम यज्ञं समिमंदधातु ! विश्वे देवास इह मादयन्ताम  प्रतिष्ठ !!
एष वै प्रतिष्ठा नाम यज्ञो यत्र तेन यज्ञेन यजन्ते ! सर्वमेव प्रतिष्ठितं भवति !!
अस्मिन रत्ने / यंत्रे श्री .................( रत्न / यंत्र का नाम ) रत्ने / यंत्रे यन्त्र देवतारत्न देवता श्री .............( रत्न / यंत्र देवता का नाम ) सुप्रतिष्ठता वरदाभवन्तु !
फिर गंध , पुष्पादि से पंचोपचार ( स्नान , चन्दन , पुष्प , धूपदीप , नैवेद्य एवंआरती ) पूजन करें और यंत्र के षोडश संस्कारों की सिद्धि के लिए 16 बार इष्टमन्त्र का जप करें -
 आं ह्रीं क्रों यं रं लं वं शं षं सं हं  हंसः सोऽहं सोऽहं हंसः शिवः अस्यरत्नस्य / यंत्रस्य श्री .................( रत्न / यंत्र का नाम ) रत्नस्य / यंत्रस्य प्राणाइह प्राणाः ! 
 ऐं ह्रीं श्रीं आं ह्रीं क्रों अस्य रत्नस्य / यंत्रस्य श्री .................( रत्न / यंत्र कानाम ) रत्नस्य / यंत्रस्य जीव इह स्थितः ! सर्वेंद्रियानी वांड-मनस्त्वकचक्षुश्रोत्रजिह्वा-घ्राण-प्राणा इहागत्य इहैव सुखं चिरं तिष्ठन्तु स्वाहा !
 ऐं ह्रीं श्रीं  असुनीते पुनरस्मासु चक्षु : पुनः प्राणमिह नो धेहि भोगम ! ज्योक पश्येम सूर्यमुच्चरन्तमनुमते मृडया नः स्वस्ति !!
फिर 
अस्य रत्नस्य / यंत्रस्य षोडश संस्काराः सम्पद्यन्ताम !!
इस मन्त्र को बोलकर ' यंत्र / रत्न में प्राण , जीव , वाणी , मन , त्वचा , नेत्र , कर्ण , जिह्वा , नासिका आदि सभी इन्द्रियां निवास कर रही है और यह यंत्र / रत्नसाक्षात भगवत्स्वरूप हो गया है ' ऐसा मानकर रत्न / यंत्र
को यदि संभव हो सके तो ***षोडशोपचार पूजन कर लें ! 
अंत में उस रत्न से सम्बंधित किसी एक मन्त्र का कम से कम 108 बार जाप करउस रत्न को निर्देशित उंगली या गले में धारण कर लें ! इसके बाद अपने सभीइष्ट देवता , ग्राम देवता , गृह देवता तथा घर में उपस्थित सभी बुजुर्ग को प्रणामकर आशीर्वाद ग्रहण कर लें ! 
*** इसकी विधि संभवतः जल्द ही लिखने  प्रयत्न करूंगा वैसे आप किसीनजदीकी ब्रह्मण से संपर्क क्र इसकी जानकारी ले सकते हैं ! 
नोट :   प्राण - प्रतिष्ठा प्रारंभ करने से पहले पूजन में प्रयोग होने वाले सामग्री काभी जिक्र कर देना मैं उचित समझता हूँ !
सामग्री :
गंगा जल / शुद्ध ताज़ा जल
अक्षत
पुष्प
दीपक
घी ( गाय का )
धूप / धूप बत्ती
कच्चा दूध ( गाय का )
दही ( गाय के दूध का )
मधु
१०-शर्करा
११रोली चन्दन , सिन्दूर , चन्दन
१२छोटा सा वस्त्र का टुकड़ा
१३आसन ( स्वयं के लिए एवं रत्न / यंत्र के लिए )
१४दुर्वा एवं कुशा
१५सुगन्धित द्रव्य ( इत्र )
१६बड़ा सा पात्र - /
१७नैवेद्य - ५० ग्राम
१८फल - /
१९पान पत्ता - 
२०सुपाड़ी -
२१कपूर ( आरती के लिए )
उपरोक्त सामग्री षोडशोपचार पूजन एवं मात्र एक रत्न / यंत्र हेतु है )

No comments:

Post a Comment

-:गुरु स्तुति:-

-:गुरु स्तुति:- “गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः। गुरू साक्षात परंब्रह्म तस्मै श्री गुरूवे नमः॥ अखण्डमण्डलाकारं व्याप्तं ...